Declension table of ?mahitāmbhasā

Deva

FeminineSingularDualPlural
Nominativemahitāmbhasā mahitāmbhase mahitāmbhasāḥ
Vocativemahitāmbhase mahitāmbhase mahitāmbhasāḥ
Accusativemahitāmbhasām mahitāmbhase mahitāmbhasāḥ
Instrumentalmahitāmbhasayā mahitāmbhasābhyām mahitāmbhasābhiḥ
Dativemahitāmbhasāyai mahitāmbhasābhyām mahitāmbhasābhyaḥ
Ablativemahitāmbhasāyāḥ mahitāmbhasābhyām mahitāmbhasābhyaḥ
Genitivemahitāmbhasāyāḥ mahitāmbhasayoḥ mahitāmbhasānām
Locativemahitāmbhasāyām mahitāmbhasayoḥ mahitāmbhasāsu

Adverb -mahitāmbhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria