Declension table of mahita

Deva

NeuterSingularDualPlural
Nominativemahitam mahite mahitāni
Vocativemahita mahite mahitāni
Accusativemahitam mahite mahitāni
Instrumentalmahitena mahitābhyām mahitaiḥ
Dativemahitāya mahitābhyām mahitebhyaḥ
Ablativemahitāt mahitābhyām mahitebhyaḥ
Genitivemahitasya mahitayoḥ mahitānām
Locativemahite mahitayoḥ mahiteṣu

Compound mahita -

Adverb -mahitam -mahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria