Declension table of ?mahipati

Deva

MasculineSingularDualPlural
Nominativemahipatiḥ mahipatī mahipatayaḥ
Vocativemahipate mahipatī mahipatayaḥ
Accusativemahipatim mahipatī mahipatīn
Instrumentalmahipatinā mahipatibhyām mahipatibhiḥ
Dativemahipataye mahipatibhyām mahipatibhyaḥ
Ablativemahipateḥ mahipatibhyām mahipatibhyaḥ
Genitivemahipateḥ mahipatyoḥ mahipatīnām
Locativemahipatau mahipatyoḥ mahipatiṣu

Compound mahipati -

Adverb -mahipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria