Declension table of ?mahintama

Deva

MasculineSingularDualPlural
Nominativemahintamaḥ mahintamau mahintamāḥ
Vocativemahintama mahintamau mahintamāḥ
Accusativemahintamam mahintamau mahintamān
Instrumentalmahintamena mahintamābhyām mahintamaiḥ mahintamebhiḥ
Dativemahintamāya mahintamābhyām mahintamebhyaḥ
Ablativemahintamāt mahintamābhyām mahintamebhyaḥ
Genitivemahintamasya mahintamayoḥ mahintamānām
Locativemahintame mahintamayoḥ mahintameṣu

Compound mahintama -

Adverb -mahintamam -mahintamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria