Declension table of ?mahimatā

Deva

FeminineSingularDualPlural
Nominativemahimatā mahimate mahimatāḥ
Vocativemahimate mahimate mahimatāḥ
Accusativemahimatām mahimate mahimatāḥ
Instrumentalmahimatayā mahimatābhyām mahimatābhiḥ
Dativemahimatāyai mahimatābhyām mahimatābhyaḥ
Ablativemahimatāyāḥ mahimatābhyām mahimatābhyaḥ
Genitivemahimatāyāḥ mahimatayoḥ mahimatānām
Locativemahimatāyām mahimatayoḥ mahimatāsu

Adverb -mahimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria