Declension table of ?mahimastava

Deva

MasculineSingularDualPlural
Nominativemahimastavaḥ mahimastavau mahimastavāḥ
Vocativemahimastava mahimastavau mahimastavāḥ
Accusativemahimastavam mahimastavau mahimastavān
Instrumentalmahimastavena mahimastavābhyām mahimastavaiḥ
Dativemahimastavāya mahimastavābhyām mahimastavebhyaḥ
Ablativemahimastavāt mahimastavābhyām mahimastavebhyaḥ
Genitivemahimastavasya mahimastavayoḥ mahimastavānām
Locativemahimastave mahimastavayoḥ mahimastaveṣu

Compound mahimastava -

Adverb -mahimastavam -mahimastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria