Declension table of mahimabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativemahimabhaṭṭaḥ mahimabhaṭṭau mahimabhaṭṭāḥ
Vocativemahimabhaṭṭa mahimabhaṭṭau mahimabhaṭṭāḥ
Accusativemahimabhaṭṭam mahimabhaṭṭau mahimabhaṭṭān
Instrumentalmahimabhaṭṭena mahimabhaṭṭābhyām mahimabhaṭṭaiḥ mahimabhaṭṭebhiḥ
Dativemahimabhaṭṭāya mahimabhaṭṭābhyām mahimabhaṭṭebhyaḥ
Ablativemahimabhaṭṭāt mahimabhaṭṭābhyām mahimabhaṭṭebhyaḥ
Genitivemahimabhaṭṭasya mahimabhaṭṭayoḥ mahimabhaṭṭānām
Locativemahimabhaṭṭe mahimabhaṭṭayoḥ mahimabhaṭṭeṣu

Compound mahimabhaṭṭa -

Adverb -mahimabhaṭṭam -mahimabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria