Declension table of ?mahimāvat

Deva

MasculineSingularDualPlural
Nominativemahimāvān mahimāvantau mahimāvantaḥ
Vocativemahimāvan mahimāvantau mahimāvantaḥ
Accusativemahimāvantam mahimāvantau mahimāvataḥ
Instrumentalmahimāvatā mahimāvadbhyām mahimāvadbhiḥ
Dativemahimāvate mahimāvadbhyām mahimāvadbhyaḥ
Ablativemahimāvataḥ mahimāvadbhyām mahimāvadbhyaḥ
Genitivemahimāvataḥ mahimāvatoḥ mahimāvatām
Locativemahimāvati mahimāvatoḥ mahimāvatsu

Compound mahimāvat -

Adverb -mahimāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria