Declension table of ?mahimātaraṅga

Deva

MasculineSingularDualPlural
Nominativemahimātaraṅgaḥ mahimātaraṅgau mahimātaraṅgāḥ
Vocativemahimātaraṅga mahimātaraṅgau mahimātaraṅgāḥ
Accusativemahimātaraṅgam mahimātaraṅgau mahimātaraṅgān
Instrumentalmahimātaraṅgeṇa mahimātaraṅgābhyām mahimātaraṅgaiḥ mahimātaraṅgebhiḥ
Dativemahimātaraṅgāya mahimātaraṅgābhyām mahimātaraṅgebhyaḥ
Ablativemahimātaraṅgāt mahimātaraṅgābhyām mahimātaraṅgebhyaḥ
Genitivemahimātaraṅgasya mahimātaraṅgayoḥ mahimātaraṅgāṇām
Locativemahimātaraṅge mahimātaraṅgayoḥ mahimātaraṅgeṣu

Compound mahimātaraṅga -

Adverb -mahimātaraṅgam -mahimātaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria