Declension table of ?mahilāpāda

Deva

NeuterSingularDualPlural
Nominativemahilāpādam mahilāpāde mahilāpādāni
Vocativemahilāpāda mahilāpāde mahilāpādāni
Accusativemahilāpādam mahilāpāde mahilāpādāni
Instrumentalmahilāpādena mahilāpādābhyām mahilāpādaiḥ
Dativemahilāpādāya mahilāpādābhyām mahilāpādebhyaḥ
Ablativemahilāpādāt mahilāpādābhyām mahilāpādebhyaḥ
Genitivemahilāpādasya mahilāpādayoḥ mahilāpādānām
Locativemahilāpāde mahilāpādayoḥ mahilāpādeṣu

Compound mahilāpāda -

Adverb -mahilāpādam -mahilāpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria