Declension table of ?mahikāṃśu

Deva

MasculineSingularDualPlural
Nominativemahikāṃśuḥ mahikāṃśū mahikāṃśavaḥ
Vocativemahikāṃśo mahikāṃśū mahikāṃśavaḥ
Accusativemahikāṃśum mahikāṃśū mahikāṃśūn
Instrumentalmahikāṃśunā mahikāṃśubhyām mahikāṃśubhiḥ
Dativemahikāṃśave mahikāṃśubhyām mahikāṃśubhyaḥ
Ablativemahikāṃśoḥ mahikāṃśubhyām mahikāṃśubhyaḥ
Genitivemahikāṃśoḥ mahikāṃśvoḥ mahikāṃśūnām
Locativemahikāṃśau mahikāṃśvoḥ mahikāṃśuṣu

Compound mahikāṃśu -

Adverb -mahikāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria