Declension table of ?mahītaṭa

Deva

NeuterSingularDualPlural
Nominativemahītaṭam mahītaṭe mahītaṭāni
Vocativemahītaṭa mahītaṭe mahītaṭāni
Accusativemahītaṭam mahītaṭe mahītaṭāni
Instrumentalmahītaṭena mahītaṭābhyām mahītaṭaiḥ
Dativemahītaṭāya mahītaṭābhyām mahītaṭebhyaḥ
Ablativemahītaṭāt mahītaṭābhyām mahītaṭebhyaḥ
Genitivemahītaṭasya mahītaṭayoḥ mahītaṭānām
Locativemahītaṭe mahītaṭayoḥ mahītaṭeṣu

Compound mahītaṭa -

Adverb -mahītaṭam -mahītaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria