Declension table of ?mahīsura

Deva

MasculineSingularDualPlural
Nominativemahīsuraḥ mahīsurau mahīsurāḥ
Vocativemahīsura mahīsurau mahīsurāḥ
Accusativemahīsuram mahīsurau mahīsurān
Instrumentalmahīsureṇa mahīsurābhyām mahīsuraiḥ mahīsurebhiḥ
Dativemahīsurāya mahīsurābhyām mahīsurebhyaḥ
Ablativemahīsurāt mahīsurābhyām mahīsurebhyaḥ
Genitivemahīsurasya mahīsurayoḥ mahīsurāṇām
Locativemahīsure mahīsurayoḥ mahīsureṣu

Compound mahīsura -

Adverb -mahīsuram -mahīsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria