Declension table of ?mahīsaṅgama

Deva

MasculineSingularDualPlural
Nominativemahīsaṅgamaḥ mahīsaṅgamau mahīsaṅgamāḥ
Vocativemahīsaṅgama mahīsaṅgamau mahīsaṅgamāḥ
Accusativemahīsaṅgamam mahīsaṅgamau mahīsaṅgamān
Instrumentalmahīsaṅgamena mahīsaṅgamābhyām mahīsaṅgamaiḥ mahīsaṅgamebhiḥ
Dativemahīsaṅgamāya mahīsaṅgamābhyām mahīsaṅgamebhyaḥ
Ablativemahīsaṅgamāt mahīsaṅgamābhyām mahīsaṅgamebhyaḥ
Genitivemahīsaṅgamasya mahīsaṅgamayoḥ mahīsaṅgamānām
Locativemahīsaṅgame mahīsaṅgamayoḥ mahīsaṅgameṣu

Compound mahīsaṅgama -

Adverb -mahīsaṅgamam -mahīsaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria