Declension table of ?mahīruha

Deva

MasculineSingularDualPlural
Nominativemahīruhaḥ mahīruhau mahīruhāḥ
Vocativemahīruha mahīruhau mahīruhāḥ
Accusativemahīruham mahīruhau mahīruhān
Instrumentalmahīruheṇa mahīruhābhyām mahīruhaiḥ mahīruhebhiḥ
Dativemahīruhāya mahīruhābhyām mahīruhebhyaḥ
Ablativemahīruhāt mahīruhābhyām mahīruhebhyaḥ
Genitivemahīruhasya mahīruhayoḥ mahīruhāṇām
Locativemahīruhe mahīruhayoḥ mahīruheṣu

Compound mahīruha -

Adverb -mahīruham -mahīruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria