Declension table of ?mahīpraroha

Deva

MasculineSingularDualPlural
Nominativemahīprarohaḥ mahīprarohau mahīprarohāḥ
Vocativemahīpraroha mahīprarohau mahīprarohāḥ
Accusativemahīpraroham mahīprarohau mahīprarohān
Instrumentalmahīpraroheṇa mahīprarohābhyām mahīprarohaiḥ mahīprarohebhiḥ
Dativemahīprarohāya mahīprarohābhyām mahīprarohebhyaḥ
Ablativemahīprarohāt mahīprarohābhyām mahīprarohebhyaḥ
Genitivemahīprarohasya mahīprarohayoḥ mahīprarohāṇām
Locativemahīprarohe mahīprarohayoḥ mahīpraroheṣu

Compound mahīpraroha -

Adverb -mahīpraroham -mahīprarohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria