Declension table of ?mahīpradāna

Deva

NeuterSingularDualPlural
Nominativemahīpradānam mahīpradāne mahīpradānāni
Vocativemahīpradāna mahīpradāne mahīpradānāni
Accusativemahīpradānam mahīpradāne mahīpradānāni
Instrumentalmahīpradānena mahīpradānābhyām mahīpradānaiḥ
Dativemahīpradānāya mahīpradānābhyām mahīpradānebhyaḥ
Ablativemahīpradānāt mahīpradānābhyām mahīpradānebhyaḥ
Genitivemahīpradānasya mahīpradānayoḥ mahīpradānānām
Locativemahīpradāne mahīpradānayoḥ mahīpradāneṣu

Compound mahīpradāna -

Adverb -mahīpradānam -mahīpradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria