Declension table of ?mahīprācīra

Deva

NeuterSingularDualPlural
Nominativemahīprācīram mahīprācīre mahīprācīrāṇi
Vocativemahīprācīra mahīprācīre mahīprācīrāṇi
Accusativemahīprācīram mahīprācīre mahīprācīrāṇi
Instrumentalmahīprācīreṇa mahīprācīrābhyām mahīprācīraiḥ
Dativemahīprācīrāya mahīprācīrābhyām mahīprācīrebhyaḥ
Ablativemahīprācīrāt mahīprācīrābhyām mahīprācīrebhyaḥ
Genitivemahīprācīrasya mahīprācīrayoḥ mahīprācīrāṇām
Locativemahīprācīre mahīprācīrayoḥ mahīprācīreṣu

Compound mahīprācīra -

Adverb -mahīprācīram -mahīprācīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria