Declension table of ?mahīpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativemahīpṛṣṭham mahīpṛṣṭhe mahīpṛṣṭhāni
Vocativemahīpṛṣṭha mahīpṛṣṭhe mahīpṛṣṭhāni
Accusativemahīpṛṣṭham mahīpṛṣṭhe mahīpṛṣṭhāni
Instrumentalmahīpṛṣṭhena mahīpṛṣṭhābhyām mahīpṛṣṭhaiḥ
Dativemahīpṛṣṭhāya mahīpṛṣṭhābhyām mahīpṛṣṭhebhyaḥ
Ablativemahīpṛṣṭhāt mahīpṛṣṭhābhyām mahīpṛṣṭhebhyaḥ
Genitivemahīpṛṣṭhasya mahīpṛṣṭhayoḥ mahīpṛṣṭhānām
Locativemahīpṛṣṭhe mahīpṛṣṭhayoḥ mahīpṛṣṭheṣu

Compound mahīpṛṣṭha -

Adverb -mahīpṛṣṭham -mahīpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria