Declension table of ?mahīmahendra

Deva

MasculineSingularDualPlural
Nominativemahīmahendraḥ mahīmahendrau mahīmahendrāḥ
Vocativemahīmahendra mahīmahendrau mahīmahendrāḥ
Accusativemahīmahendram mahīmahendrau mahīmahendrān
Instrumentalmahīmahendreṇa mahīmahendrābhyām mahīmahendraiḥ mahīmahendrebhiḥ
Dativemahīmahendrāya mahīmahendrābhyām mahīmahendrebhyaḥ
Ablativemahīmahendrāt mahīmahendrābhyām mahīmahendrebhyaḥ
Genitivemahīmahendrasya mahīmahendrayoḥ mahīmahendrāṇām
Locativemahīmahendre mahīmahendrayoḥ mahīmahendreṣu

Compound mahīmahendra -

Adverb -mahīmahendram -mahīmahendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria