Declension table of ?mahīmaṇḍala

Deva

NeuterSingularDualPlural
Nominativemahīmaṇḍalam mahīmaṇḍale mahīmaṇḍalāni
Vocativemahīmaṇḍala mahīmaṇḍale mahīmaṇḍalāni
Accusativemahīmaṇḍalam mahīmaṇḍale mahīmaṇḍalāni
Instrumentalmahīmaṇḍalena mahīmaṇḍalābhyām mahīmaṇḍalaiḥ
Dativemahīmaṇḍalāya mahīmaṇḍalābhyām mahīmaṇḍalebhyaḥ
Ablativemahīmaṇḍalāt mahīmaṇḍalābhyām mahīmaṇḍalebhyaḥ
Genitivemahīmaṇḍalasya mahīmaṇḍalayoḥ mahīmaṇḍalānām
Locativemahīmaṇḍale mahīmaṇḍalayoḥ mahīmaṇḍaleṣu

Compound mahīmaṇḍala -

Adverb -mahīmaṇḍalam -mahīmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria