Declension table of ?mahīlatā

Deva

FeminineSingularDualPlural
Nominativemahīlatā mahīlate mahīlatāḥ
Vocativemahīlate mahīlate mahīlatāḥ
Accusativemahīlatām mahīlate mahīlatāḥ
Instrumentalmahīlatayā mahīlatābhyām mahīlatābhiḥ
Dativemahīlatāyai mahīlatābhyām mahīlatābhyaḥ
Ablativemahīlatāyāḥ mahīlatābhyām mahīlatābhyaḥ
Genitivemahīlatāyāḥ mahīlatayoḥ mahīlatānām
Locativemahīlatāyām mahīlatayoḥ mahīlatāsu

Adverb -mahīlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria