Declension table of ?mahīlā

Deva

FeminineSingularDualPlural
Nominativemahīlā mahīle mahīlāḥ
Vocativemahīle mahīle mahīlāḥ
Accusativemahīlām mahīle mahīlāḥ
Instrumentalmahīlayā mahīlābhyām mahīlābhiḥ
Dativemahīlāyai mahīlābhyām mahīlābhyaḥ
Ablativemahīlāyāḥ mahīlābhyām mahīlābhyaḥ
Genitivemahīlāyāḥ mahīlayoḥ mahīlānām
Locativemahīlāyām mahīlayoḥ mahīlāsu

Adverb -mahīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria