Declension table of ?mahīkṣit

Deva

MasculineSingularDualPlural
Nominativemahīkṣit mahīkṣitau mahīkṣitaḥ
Vocativemahīkṣit mahīkṣitau mahīkṣitaḥ
Accusativemahīkṣitam mahīkṣitau mahīkṣitaḥ
Instrumentalmahīkṣitā mahīkṣidbhyām mahīkṣidbhiḥ
Dativemahīkṣite mahīkṣidbhyām mahīkṣidbhyaḥ
Ablativemahīkṣitaḥ mahīkṣidbhyām mahīkṣidbhyaḥ
Genitivemahīkṣitaḥ mahīkṣitoḥ mahīkṣitām
Locativemahīkṣiti mahīkṣitoḥ mahīkṣitsu

Compound mahīkṣit -

Adverb -mahīkṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria