Declension table of ?mahīja

Deva

NeuterSingularDualPlural
Nominativemahījam mahīje mahījāni
Vocativemahīja mahīje mahījāni
Accusativemahījam mahīje mahījāni
Instrumentalmahījena mahījābhyām mahījaiḥ
Dativemahījāya mahījābhyām mahījebhyaḥ
Ablativemahījāt mahījābhyām mahījebhyaḥ
Genitivemahījasya mahījayoḥ mahījānām
Locativemahīje mahījayoḥ mahījeṣu

Compound mahīja -

Adverb -mahījam -mahījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria