Declension table of ?mahīja

Deva

MasculineSingularDualPlural
Nominativemahījaḥ mahījau mahījāḥ
Vocativemahīja mahījau mahījāḥ
Accusativemahījam mahījau mahījān
Instrumentalmahījena mahījābhyām mahījaiḥ mahījebhiḥ
Dativemahījāya mahījābhyām mahījebhyaḥ
Ablativemahījāt mahījābhyām mahījebhyaḥ
Genitivemahījasya mahījayoḥ mahījānām
Locativemahīje mahījayoḥ mahījeṣu

Compound mahīja -

Adverb -mahījam -mahījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria