Declension table of ?mahīcāriṇī

Deva

FeminineSingularDualPlural
Nominativemahīcāriṇī mahīcāriṇyau mahīcāriṇyaḥ
Vocativemahīcāriṇi mahīcāriṇyau mahīcāriṇyaḥ
Accusativemahīcāriṇīm mahīcāriṇyau mahīcāriṇīḥ
Instrumentalmahīcāriṇyā mahīcāriṇībhyām mahīcāriṇībhiḥ
Dativemahīcāriṇyai mahīcāriṇībhyām mahīcāriṇībhyaḥ
Ablativemahīcāriṇyāḥ mahīcāriṇībhyām mahīcāriṇībhyaḥ
Genitivemahīcāriṇyāḥ mahīcāriṇyoḥ mahīcāriṇīnām
Locativemahīcāriṇyām mahīcāriṇyoḥ mahīcāriṇīṣu

Compound mahīcāriṇi - mahīcāriṇī -

Adverb -mahīcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria