Declension table of ?mahībhartṛ

Deva

MasculineSingularDualPlural
Nominativemahībhartā mahībhartārau mahībhartāraḥ
Vocativemahībhartaḥ mahībhartārau mahībhartāraḥ
Accusativemahībhartāram mahībhartārau mahībhartṝn
Instrumentalmahībhartrā mahībhartṛbhyām mahībhartṛbhiḥ
Dativemahībhartre mahībhartṛbhyām mahībhartṛbhyaḥ
Ablativemahībhartuḥ mahībhartṛbhyām mahībhartṛbhyaḥ
Genitivemahībhartuḥ mahībhartroḥ mahībhartṝṇām
Locativemahībhartari mahībhartroḥ mahībhartṛṣu

Compound mahībhartṛ -

Adverb -mahībhartṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria