Declension table of ?mahiṣvanta

Deva

NeuterSingularDualPlural
Nominativemahiṣvantam mahiṣvante mahiṣvantāni
Vocativemahiṣvanta mahiṣvante mahiṣvantāni
Accusativemahiṣvantam mahiṣvante mahiṣvantāni
Instrumentalmahiṣvantena mahiṣvantābhyām mahiṣvantaiḥ
Dativemahiṣvantāya mahiṣvantābhyām mahiṣvantebhyaḥ
Ablativemahiṣvantāt mahiṣvantābhyām mahiṣvantebhyaḥ
Genitivemahiṣvantasya mahiṣvantayoḥ mahiṣvantānām
Locativemahiṣvante mahiṣvantayoḥ mahiṣvanteṣu

Compound mahiṣvanta -

Adverb -mahiṣvantam -mahiṣvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria