Declension table of ?mahiṣvanta

Deva

MasculineSingularDualPlural
Nominativemahiṣvantaḥ mahiṣvantau mahiṣvantāḥ
Vocativemahiṣvanta mahiṣvantau mahiṣvantāḥ
Accusativemahiṣvantam mahiṣvantau mahiṣvantān
Instrumentalmahiṣvantena mahiṣvantābhyām mahiṣvantaiḥ mahiṣvantebhiḥ
Dativemahiṣvantāya mahiṣvantābhyām mahiṣvantebhyaḥ
Ablativemahiṣvantāt mahiṣvantābhyām mahiṣvantebhyaḥ
Genitivemahiṣvantasya mahiṣvantayoḥ mahiṣvantānām
Locativemahiṣvante mahiṣvantayoḥ mahiṣvanteṣu

Compound mahiṣvanta -

Adverb -mahiṣvantam -mahiṣvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria