Declension table of ?mahiṣvani

Deva

MasculineSingularDualPlural
Nominativemahiṣvaniḥ mahiṣvanī mahiṣvanayaḥ
Vocativemahiṣvane mahiṣvanī mahiṣvanayaḥ
Accusativemahiṣvanim mahiṣvanī mahiṣvanīn
Instrumentalmahiṣvaninā mahiṣvanibhyām mahiṣvanibhiḥ
Dativemahiṣvanaye mahiṣvanibhyām mahiṣvanibhyaḥ
Ablativemahiṣvaneḥ mahiṣvanibhyām mahiṣvanibhyaḥ
Genitivemahiṣvaneḥ mahiṣvanyoḥ mahiṣvanīnām
Locativemahiṣvanau mahiṣvanyoḥ mahiṣvaniṣu

Compound mahiṣvani -

Adverb -mahiṣvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria