Declension table of ?mahiṣita

Deva

NeuterSingularDualPlural
Nominativemahiṣitam mahiṣite mahiṣitāni
Vocativemahiṣita mahiṣite mahiṣitāni
Accusativemahiṣitam mahiṣite mahiṣitāni
Instrumentalmahiṣitena mahiṣitābhyām mahiṣitaiḥ
Dativemahiṣitāya mahiṣitābhyām mahiṣitebhyaḥ
Ablativemahiṣitāt mahiṣitābhyām mahiṣitebhyaḥ
Genitivemahiṣitasya mahiṣitayoḥ mahiṣitānām
Locativemahiṣite mahiṣitayoḥ mahiṣiteṣu

Compound mahiṣita -

Adverb -mahiṣitam -mahiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria