Declension table of ?mahiṣīpriyā

Deva

FeminineSingularDualPlural
Nominativemahiṣīpriyā mahiṣīpriye mahiṣīpriyāḥ
Vocativemahiṣīpriye mahiṣīpriye mahiṣīpriyāḥ
Accusativemahiṣīpriyām mahiṣīpriye mahiṣīpriyāḥ
Instrumentalmahiṣīpriyayā mahiṣīpriyābhyām mahiṣīpriyābhiḥ
Dativemahiṣīpriyāyai mahiṣīpriyābhyām mahiṣīpriyābhyaḥ
Ablativemahiṣīpriyāyāḥ mahiṣīpriyābhyām mahiṣīpriyābhyaḥ
Genitivemahiṣīpriyāyāḥ mahiṣīpriyayoḥ mahiṣīpriyāṇām
Locativemahiṣīpriyāyām mahiṣīpriyayoḥ mahiṣīpriyāsu

Adverb -mahiṣīpriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria