Declension table of ?mahiṣīkandaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahiṣīkandaḥ | mahiṣīkandau | mahiṣīkandāḥ |
Vocative | mahiṣīkanda | mahiṣīkandau | mahiṣīkandāḥ |
Accusative | mahiṣīkandam | mahiṣīkandau | mahiṣīkandān |
Instrumental | mahiṣīkandena | mahiṣīkandābhyām | mahiṣīkandaiḥ |
Dative | mahiṣīkandāya | mahiṣīkandābhyām | mahiṣīkandebhyaḥ |
Ablative | mahiṣīkandāt | mahiṣīkandābhyām | mahiṣīkandebhyaḥ |
Genitive | mahiṣīkandasya | mahiṣīkandayoḥ | mahiṣīkandānām |
Locative | mahiṣīkande | mahiṣīkandayoḥ | mahiṣīkandeṣu |