Declension table of ?mahiṣīgoṣṭha

Deva

NeuterSingularDualPlural
Nominativemahiṣīgoṣṭham mahiṣīgoṣṭhe mahiṣīgoṣṭhāni
Vocativemahiṣīgoṣṭha mahiṣīgoṣṭhe mahiṣīgoṣṭhāni
Accusativemahiṣīgoṣṭham mahiṣīgoṣṭhe mahiṣīgoṣṭhāni
Instrumentalmahiṣīgoṣṭhena mahiṣīgoṣṭhābhyām mahiṣīgoṣṭhaiḥ
Dativemahiṣīgoṣṭhāya mahiṣīgoṣṭhābhyām mahiṣīgoṣṭhebhyaḥ
Ablativemahiṣīgoṣṭhāt mahiṣīgoṣṭhābhyām mahiṣīgoṣṭhebhyaḥ
Genitivemahiṣīgoṣṭhasya mahiṣīgoṣṭhayoḥ mahiṣīgoṣṭhānām
Locativemahiṣīgoṣṭhe mahiṣīgoṣṭhayoḥ mahiṣīgoṣṭheṣu

Compound mahiṣīgoṣṭha -

Adverb -mahiṣīgoṣṭham -mahiṣīgoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria