Declension table of ?mahiṣīdānaprayoga

Deva

MasculineSingularDualPlural
Nominativemahiṣīdānaprayogaḥ mahiṣīdānaprayogau mahiṣīdānaprayogāḥ
Vocativemahiṣīdānaprayoga mahiṣīdānaprayogau mahiṣīdānaprayogāḥ
Accusativemahiṣīdānaprayogam mahiṣīdānaprayogau mahiṣīdānaprayogān
Instrumentalmahiṣīdānaprayogeṇa mahiṣīdānaprayogābhyām mahiṣīdānaprayogaiḥ mahiṣīdānaprayogebhiḥ
Dativemahiṣīdānaprayogāya mahiṣīdānaprayogābhyām mahiṣīdānaprayogebhyaḥ
Ablativemahiṣīdānaprayogāt mahiṣīdānaprayogābhyām mahiṣīdānaprayogebhyaḥ
Genitivemahiṣīdānaprayogasya mahiṣīdānaprayogayoḥ mahiṣīdānaprayogāṇām
Locativemahiṣīdānaprayoge mahiṣīdānaprayogayoḥ mahiṣīdānaprayogeṣu

Compound mahiṣīdānaprayoga -

Adverb -mahiṣīdānaprayogam -mahiṣīdānaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria