Declension table of ?mahiṣībhāva

Deva

MasculineSingularDualPlural
Nominativemahiṣībhāvaḥ mahiṣībhāvau mahiṣībhāvāḥ
Vocativemahiṣībhāva mahiṣībhāvau mahiṣībhāvāḥ
Accusativemahiṣībhāvam mahiṣībhāvau mahiṣībhāvān
Instrumentalmahiṣībhāveṇa mahiṣībhāvābhyām mahiṣībhāvaiḥ mahiṣībhāvebhiḥ
Dativemahiṣībhāvāya mahiṣībhāvābhyām mahiṣībhāvebhyaḥ
Ablativemahiṣībhāvāt mahiṣībhāvābhyām mahiṣībhāvebhyaḥ
Genitivemahiṣībhāvasya mahiṣībhāvayoḥ mahiṣībhāvāṇām
Locativemahiṣībhāve mahiṣībhāvayoḥ mahiṣībhāveṣu

Compound mahiṣībhāva -

Adverb -mahiṣībhāvam -mahiṣībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria