Declension table of ?mahiṣi

Deva

MasculineSingularDualPlural
Nominativemahiṣiḥ mahiṣī mahiṣayaḥ
Vocativemahiṣe mahiṣī mahiṣayaḥ
Accusativemahiṣim mahiṣī mahiṣīn
Instrumentalmahiṣiṇā mahiṣibhyām mahiṣibhiḥ
Dativemahiṣaye mahiṣibhyām mahiṣibhyaḥ
Ablativemahiṣeḥ mahiṣibhyām mahiṣibhyaḥ
Genitivemahiṣeḥ mahiṣyoḥ mahiṣīṇām
Locativemahiṣau mahiṣyoḥ mahiṣiṣu

Compound mahiṣi -

Adverb -mahiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria