Declension table of ?mahiṣavāhana

Deva

MasculineSingularDualPlural
Nominativemahiṣavāhanaḥ mahiṣavāhanau mahiṣavāhanāḥ
Vocativemahiṣavāhana mahiṣavāhanau mahiṣavāhanāḥ
Accusativemahiṣavāhanam mahiṣavāhanau mahiṣavāhanān
Instrumentalmahiṣavāhanena mahiṣavāhanābhyām mahiṣavāhanaiḥ mahiṣavāhanebhiḥ
Dativemahiṣavāhanāya mahiṣavāhanābhyām mahiṣavāhanebhyaḥ
Ablativemahiṣavāhanāt mahiṣavāhanābhyām mahiṣavāhanebhyaḥ
Genitivemahiṣavāhanasya mahiṣavāhanayoḥ mahiṣavāhanānām
Locativemahiṣavāhane mahiṣavāhanayoḥ mahiṣavāhaneṣu

Compound mahiṣavāhana -

Adverb -mahiṣavāhanam -mahiṣavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria