Declension table of ?mahiṣasūdanī

Deva

FeminineSingularDualPlural
Nominativemahiṣasūdanī mahiṣasūdanyau mahiṣasūdanyaḥ
Vocativemahiṣasūdani mahiṣasūdanyau mahiṣasūdanyaḥ
Accusativemahiṣasūdanīm mahiṣasūdanyau mahiṣasūdanīḥ
Instrumentalmahiṣasūdanyā mahiṣasūdanībhyām mahiṣasūdanībhiḥ
Dativemahiṣasūdanyai mahiṣasūdanībhyām mahiṣasūdanībhyaḥ
Ablativemahiṣasūdanyāḥ mahiṣasūdanībhyām mahiṣasūdanībhyaḥ
Genitivemahiṣasūdanyāḥ mahiṣasūdanyoḥ mahiṣasūdanīnām
Locativemahiṣasūdanyām mahiṣasūdanyoḥ mahiṣasūdanīṣu

Compound mahiṣasūdani - mahiṣasūdanī -

Adverb -mahiṣasūdani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria