Declension table of ?mahiṣapālakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahiṣapālakaḥ | mahiṣapālakau | mahiṣapālakāḥ |
Vocative | mahiṣapālaka | mahiṣapālakau | mahiṣapālakāḥ |
Accusative | mahiṣapālakam | mahiṣapālakau | mahiṣapālakān |
Instrumental | mahiṣapālakena | mahiṣapālakābhyām | mahiṣapālakaiḥ |
Dative | mahiṣapālakāya | mahiṣapālakābhyām | mahiṣapālakebhyaḥ |
Ablative | mahiṣapālakāt | mahiṣapālakābhyām | mahiṣapālakebhyaḥ |
Genitive | mahiṣapālakasya | mahiṣapālakayoḥ | mahiṣapālakānām |
Locative | mahiṣapālake | mahiṣapālakayoḥ | mahiṣapālakeṣu |