Declension table of ?mahiṣapāla

Deva

MasculineSingularDualPlural
Nominativemahiṣapālaḥ mahiṣapālau mahiṣapālāḥ
Vocativemahiṣapāla mahiṣapālau mahiṣapālāḥ
Accusativemahiṣapālam mahiṣapālau mahiṣapālān
Instrumentalmahiṣapālena mahiṣapālābhyām mahiṣapālaiḥ mahiṣapālebhiḥ
Dativemahiṣapālāya mahiṣapālābhyām mahiṣapālebhyaḥ
Ablativemahiṣapālāt mahiṣapālābhyām mahiṣapālebhyaḥ
Genitivemahiṣapālasya mahiṣapālayoḥ mahiṣapālānām
Locativemahiṣapāle mahiṣapālayoḥ mahiṣapāleṣu

Compound mahiṣapāla -

Adverb -mahiṣapālam -mahiṣapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria