Declension table of ?mahiṣakanda

Deva

MasculineSingularDualPlural
Nominativemahiṣakandaḥ mahiṣakandau mahiṣakandāḥ
Vocativemahiṣakanda mahiṣakandau mahiṣakandāḥ
Accusativemahiṣakandam mahiṣakandau mahiṣakandān
Instrumentalmahiṣakandena mahiṣakandābhyām mahiṣakandaiḥ
Dativemahiṣakandāya mahiṣakandābhyām mahiṣakandebhyaḥ
Ablativemahiṣakandāt mahiṣakandābhyām mahiṣakandebhyaḥ
Genitivemahiṣakandasya mahiṣakandayoḥ mahiṣakandānām
Locativemahiṣakande mahiṣakandayoḥ mahiṣakandeṣu

Compound mahiṣakanda -

Adverb -mahiṣakandam -mahiṣakandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria