Declension table of ?mahiṣaga

Deva

NeuterSingularDualPlural
Nominativemahiṣagam mahiṣage mahiṣagāṇi
Vocativemahiṣaga mahiṣage mahiṣagāṇi
Accusativemahiṣagam mahiṣage mahiṣagāṇi
Instrumentalmahiṣageṇa mahiṣagābhyām mahiṣagaiḥ
Dativemahiṣagāya mahiṣagābhyām mahiṣagebhyaḥ
Ablativemahiṣagāt mahiṣagābhyām mahiṣagebhyaḥ
Genitivemahiṣagasya mahiṣagayoḥ mahiṣagāṇām
Locativemahiṣage mahiṣagayoḥ mahiṣageṣu

Compound mahiṣaga -

Adverb -mahiṣagam -mahiṣagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria