Declension table of ?mahiṣaga

Deva

MasculineSingularDualPlural
Nominativemahiṣagaḥ mahiṣagau mahiṣagāḥ
Vocativemahiṣaga mahiṣagau mahiṣagāḥ
Accusativemahiṣagam mahiṣagau mahiṣagān
Instrumentalmahiṣageṇa mahiṣagābhyām mahiṣagaiḥ mahiṣagebhiḥ
Dativemahiṣagāya mahiṣagābhyām mahiṣagebhyaḥ
Ablativemahiṣagāt mahiṣagābhyām mahiṣagebhyaḥ
Genitivemahiṣagasya mahiṣagayoḥ mahiṣagāṇām
Locativemahiṣage mahiṣagayoḥ mahiṣageṣu

Compound mahiṣaga -

Adverb -mahiṣagam -mahiṣagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria