Declension table of ?mahiṣadhvaja

Deva

MasculineSingularDualPlural
Nominativemahiṣadhvajaḥ mahiṣadhvajau mahiṣadhvajāḥ
Vocativemahiṣadhvaja mahiṣadhvajau mahiṣadhvajāḥ
Accusativemahiṣadhvajam mahiṣadhvajau mahiṣadhvajān
Instrumentalmahiṣadhvajena mahiṣadhvajābhyām mahiṣadhvajaiḥ mahiṣadhvajebhiḥ
Dativemahiṣadhvajāya mahiṣadhvajābhyām mahiṣadhvajebhyaḥ
Ablativemahiṣadhvajāt mahiṣadhvajābhyām mahiṣadhvajebhyaḥ
Genitivemahiṣadhvajasya mahiṣadhvajayoḥ mahiṣadhvajānām
Locativemahiṣadhvaje mahiṣadhvajayoḥ mahiṣadhvajeṣu

Compound mahiṣadhvaja -

Adverb -mahiṣadhvajam -mahiṣadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria