Declension table of ?mahiṣacara

Deva

MasculineSingularDualPlural
Nominativemahiṣacaraḥ mahiṣacarau mahiṣacarāḥ
Vocativemahiṣacara mahiṣacarau mahiṣacarāḥ
Accusativemahiṣacaram mahiṣacarau mahiṣacarān
Instrumentalmahiṣacareṇa mahiṣacarābhyām mahiṣacaraiḥ
Dativemahiṣacarāya mahiṣacarābhyām mahiṣacarebhyaḥ
Ablativemahiṣacarāt mahiṣacarābhyām mahiṣacarebhyaḥ
Genitivemahiṣacarasya mahiṣacarayoḥ mahiṣacarāṇām
Locativemahiṣacare mahiṣacarayoḥ mahiṣacareṣu

Compound mahiṣacara -

Adverb -mahiṣacaram -mahiṣacarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria