Declension table of ?mahiṣāsurasūdanī

Deva

FeminineSingularDualPlural
Nominativemahiṣāsurasūdanī mahiṣāsurasūdanyau mahiṣāsurasūdanyaḥ
Vocativemahiṣāsurasūdani mahiṣāsurasūdanyau mahiṣāsurasūdanyaḥ
Accusativemahiṣāsurasūdanīm mahiṣāsurasūdanyau mahiṣāsurasūdanīḥ
Instrumentalmahiṣāsurasūdanyā mahiṣāsurasūdanībhyām mahiṣāsurasūdanībhiḥ
Dativemahiṣāsurasūdanyai mahiṣāsurasūdanībhyām mahiṣāsurasūdanībhyaḥ
Ablativemahiṣāsurasūdanyāḥ mahiṣāsurasūdanībhyām mahiṣāsurasūdanībhyaḥ
Genitivemahiṣāsurasūdanyāḥ mahiṣāsurasūdanyoḥ mahiṣāsurasūdanīnām
Locativemahiṣāsurasūdanyām mahiṣāsurasūdanyoḥ mahiṣāsurasūdanīṣu

Compound mahiṣāsurasūdani - mahiṣāsurasūdanī -

Adverb -mahiṣāsurasūdani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria