Declension table of ?mahiṣāsuramardinīstotra

Deva

NeuterSingularDualPlural
Nominativemahiṣāsuramardinīstotram mahiṣāsuramardinīstotre mahiṣāsuramardinīstotrāṇi
Vocativemahiṣāsuramardinīstotra mahiṣāsuramardinīstotre mahiṣāsuramardinīstotrāṇi
Accusativemahiṣāsuramardinīstotram mahiṣāsuramardinīstotre mahiṣāsuramardinīstotrāṇi
Instrumentalmahiṣāsuramardinīstotreṇa mahiṣāsuramardinīstotrābhyām mahiṣāsuramardinīstotraiḥ
Dativemahiṣāsuramardinīstotrāya mahiṣāsuramardinīstotrābhyām mahiṣāsuramardinīstotrebhyaḥ
Ablativemahiṣāsuramardinīstotrāt mahiṣāsuramardinīstotrābhyām mahiṣāsuramardinīstotrebhyaḥ
Genitivemahiṣāsuramardinīstotrasya mahiṣāsuramardinīstotrayoḥ mahiṣāsuramardinīstotrāṇām
Locativemahiṣāsuramardinīstotre mahiṣāsuramardinīstotrayoḥ mahiṣāsuramardinīstotreṣu

Compound mahiṣāsuramardinīstotra -

Adverb -mahiṣāsuramardinīstotram -mahiṣāsuramardinīstotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria