Declension table of ?mahiṣāsuraghātinī

Deva

FeminineSingularDualPlural
Nominativemahiṣāsuraghātinī mahiṣāsuraghātinyau mahiṣāsuraghātinyaḥ
Vocativemahiṣāsuraghātini mahiṣāsuraghātinyau mahiṣāsuraghātinyaḥ
Accusativemahiṣāsuraghātinīm mahiṣāsuraghātinyau mahiṣāsuraghātinīḥ
Instrumentalmahiṣāsuraghātinyā mahiṣāsuraghātinībhyām mahiṣāsuraghātinībhiḥ
Dativemahiṣāsuraghātinyai mahiṣāsuraghātinībhyām mahiṣāsuraghātinībhyaḥ
Ablativemahiṣāsuraghātinyāḥ mahiṣāsuraghātinībhyām mahiṣāsuraghātinībhyaḥ
Genitivemahiṣāsuraghātinyāḥ mahiṣāsuraghātinyoḥ mahiṣāsuraghātinīnām
Locativemahiṣāsuraghātinyām mahiṣāsuraghātinyoḥ mahiṣāsuraghātinīṣu

Compound mahiṣāsuraghātini - mahiṣāsuraghātinī -

Adverb -mahiṣāsuraghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria